Declension table of ?vinidhvasta

Deva

NeuterSingularDualPlural
Nominativevinidhvastam vinidhvaste vinidhvastāni
Vocativevinidhvasta vinidhvaste vinidhvastāni
Accusativevinidhvastam vinidhvaste vinidhvastāni
Instrumentalvinidhvastena vinidhvastābhyām vinidhvastaiḥ
Dativevinidhvastāya vinidhvastābhyām vinidhvastebhyaḥ
Ablativevinidhvastāt vinidhvastābhyām vinidhvastebhyaḥ
Genitivevinidhvastasya vinidhvastayoḥ vinidhvastānām
Locativevinidhvaste vinidhvastayoḥ vinidhvasteṣu

Compound vinidhvasta -

Adverb -vinidhvastam -vinidhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria