Declension table of ?vinidhvasta

Deva

MasculineSingularDualPlural
Nominativevinidhvastaḥ vinidhvastau vinidhvastāḥ
Vocativevinidhvasta vinidhvastau vinidhvastāḥ
Accusativevinidhvastam vinidhvastau vinidhvastān
Instrumentalvinidhvastena vinidhvastābhyām vinidhvastaiḥ vinidhvastebhiḥ
Dativevinidhvastāya vinidhvastābhyām vinidhvastebhyaḥ
Ablativevinidhvastāt vinidhvastābhyām vinidhvastebhyaḥ
Genitivevinidhvastasya vinidhvastayoḥ vinidhvastānām
Locativevinidhvaste vinidhvastayoḥ vinidhvasteṣu

Compound vinidhvasta -

Adverb -vinidhvastam -vinidhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria