Declension table of ?viniṣpiṣṭa

Deva

NeuterSingularDualPlural
Nominativeviniṣpiṣṭam viniṣpiṣṭe viniṣpiṣṭāni
Vocativeviniṣpiṣṭa viniṣpiṣṭe viniṣpiṣṭāni
Accusativeviniṣpiṣṭam viniṣpiṣṭe viniṣpiṣṭāni
Instrumentalviniṣpiṣṭena viniṣpiṣṭābhyām viniṣpiṣṭaiḥ
Dativeviniṣpiṣṭāya viniṣpiṣṭābhyām viniṣpiṣṭebhyaḥ
Ablativeviniṣpiṣṭāt viniṣpiṣṭābhyām viniṣpiṣṭebhyaḥ
Genitiveviniṣpiṣṭasya viniṣpiṣṭayoḥ viniṣpiṣṭānām
Locativeviniṣpiṣṭe viniṣpiṣṭayoḥ viniṣpiṣṭeṣu

Compound viniṣpiṣṭa -

Adverb -viniṣpiṣṭam -viniṣpiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria