Declension table of ?viniṣpiṣṭa

Deva

MasculineSingularDualPlural
Nominativeviniṣpiṣṭaḥ viniṣpiṣṭau viniṣpiṣṭāḥ
Vocativeviniṣpiṣṭa viniṣpiṣṭau viniṣpiṣṭāḥ
Accusativeviniṣpiṣṭam viniṣpiṣṭau viniṣpiṣṭān
Instrumentalviniṣpiṣṭena viniṣpiṣṭābhyām viniṣpiṣṭaiḥ viniṣpiṣṭebhiḥ
Dativeviniṣpiṣṭāya viniṣpiṣṭābhyām viniṣpiṣṭebhyaḥ
Ablativeviniṣpiṣṭāt viniṣpiṣṭābhyām viniṣpiṣṭebhyaḥ
Genitiveviniṣpiṣṭasya viniṣpiṣṭayoḥ viniṣpiṣṭānām
Locativeviniṣpiṣṭe viniṣpiṣṭayoḥ viniṣpiṣṭeṣu

Compound viniṣpiṣṭa -

Adverb -viniṣpiṣṭam -viniṣpiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria