Declension table of ?viniṣpeṣa

Deva

MasculineSingularDualPlural
Nominativeviniṣpeṣaḥ viniṣpeṣau viniṣpeṣāḥ
Vocativeviniṣpeṣa viniṣpeṣau viniṣpeṣāḥ
Accusativeviniṣpeṣam viniṣpeṣau viniṣpeṣān
Instrumentalviniṣpeṣeṇa viniṣpeṣābhyām viniṣpeṣaiḥ viniṣpeṣebhiḥ
Dativeviniṣpeṣāya viniṣpeṣābhyām viniṣpeṣebhyaḥ
Ablativeviniṣpeṣāt viniṣpeṣābhyām viniṣpeṣebhyaḥ
Genitiveviniṣpeṣasya viniṣpeṣayoḥ viniṣpeṣāṇām
Locativeviniṣpeṣe viniṣpeṣayoḥ viniṣpeṣeṣu

Compound viniṣpeṣa -

Adverb -viniṣpeṣam -viniṣpeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria