Declension table of ?viniṣpatita

Deva

MasculineSingularDualPlural
Nominativeviniṣpatitaḥ viniṣpatitau viniṣpatitāḥ
Vocativeviniṣpatita viniṣpatitau viniṣpatitāḥ
Accusativeviniṣpatitam viniṣpatitau viniṣpatitān
Instrumentalviniṣpatitena viniṣpatitābhyām viniṣpatitaiḥ viniṣpatitebhiḥ
Dativeviniṣpatitāya viniṣpatitābhyām viniṣpatitebhyaḥ
Ablativeviniṣpatitāt viniṣpatitābhyām viniṣpatitebhyaḥ
Genitiveviniṣpatitasya viniṣpatitayoḥ viniṣpatitānām
Locativeviniṣpatite viniṣpatitayoḥ viniṣpatiteṣu

Compound viniṣpatita -

Adverb -viniṣpatitam -viniṣpatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria