Declension table of ?viniṣpāta

Deva

MasculineSingularDualPlural
Nominativeviniṣpātaḥ viniṣpātau viniṣpātāḥ
Vocativeviniṣpāta viniṣpātau viniṣpātāḥ
Accusativeviniṣpātam viniṣpātau viniṣpātān
Instrumentalviniṣpātena viniṣpātābhyām viniṣpātaiḥ viniṣpātebhiḥ
Dativeviniṣpātāya viniṣpātābhyām viniṣpātebhyaḥ
Ablativeviniṣpātāt viniṣpātābhyām viniṣpātebhyaḥ
Genitiveviniṣpātasya viniṣpātayoḥ viniṣpātānām
Locativeviniṣpāte viniṣpātayoḥ viniṣpāteṣu

Compound viniṣpāta -

Adverb -viniṣpātam -viniṣpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria