Declension table of ?viniṣkrānta

Deva

NeuterSingularDualPlural
Nominativeviniṣkrāntam viniṣkrānte viniṣkrāntāni
Vocativeviniṣkrānta viniṣkrānte viniṣkrāntāni
Accusativeviniṣkrāntam viniṣkrānte viniṣkrāntāni
Instrumentalviniṣkrāntena viniṣkrāntābhyām viniṣkrāntaiḥ
Dativeviniṣkrāntāya viniṣkrāntābhyām viniṣkrāntebhyaḥ
Ablativeviniṣkrāntāt viniṣkrāntābhyām viniṣkrāntebhyaḥ
Genitiveviniṣkrāntasya viniṣkrāntayoḥ viniṣkrāntānām
Locativeviniṣkrānte viniṣkrāntayoḥ viniṣkrānteṣu

Compound viniṣkrānta -

Adverb -viniṣkrāntam -viniṣkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria