Declension table of ?viniṣkampa

Deva

NeuterSingularDualPlural
Nominativeviniṣkampam viniṣkampe viniṣkampāṇi
Vocativeviniṣkampa viniṣkampe viniṣkampāṇi
Accusativeviniṣkampam viniṣkampe viniṣkampāṇi
Instrumentalviniṣkampeṇa viniṣkampābhyām viniṣkampaiḥ
Dativeviniṣkampāya viniṣkampābhyām viniṣkampebhyaḥ
Ablativeviniṣkampāt viniṣkampābhyām viniṣkampebhyaḥ
Genitiveviniṣkampasya viniṣkampayoḥ viniṣkampāṇām
Locativeviniṣkampe viniṣkampayoḥ viniṣkampeṣu

Compound viniṣkampa -

Adverb -viniṣkampam -viniṣkampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria