Declension table of ?viniṣṭaptā

Deva

FeminineSingularDualPlural
Nominativeviniṣṭaptā viniṣṭapte viniṣṭaptāḥ
Vocativeviniṣṭapte viniṣṭapte viniṣṭaptāḥ
Accusativeviniṣṭaptām viniṣṭapte viniṣṭaptāḥ
Instrumentalviniṣṭaptayā viniṣṭaptābhyām viniṣṭaptābhiḥ
Dativeviniṣṭaptāyai viniṣṭaptābhyām viniṣṭaptābhyaḥ
Ablativeviniṣṭaptāyāḥ viniṣṭaptābhyām viniṣṭaptābhyaḥ
Genitiveviniṣṭaptāyāḥ viniṣṭaptayoḥ viniṣṭaptānām
Locativeviniṣṭaptāyām viniṣṭaptayoḥ viniṣṭaptāsu

Adverb -viniṣṭaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria