Declension table of ?viniṣṭapta

Deva

NeuterSingularDualPlural
Nominativeviniṣṭaptam viniṣṭapte viniṣṭaptāni
Vocativeviniṣṭapta viniṣṭapte viniṣṭaptāni
Accusativeviniṣṭaptam viniṣṭapte viniṣṭaptāni
Instrumentalviniṣṭaptena viniṣṭaptābhyām viniṣṭaptaiḥ
Dativeviniṣṭaptāya viniṣṭaptābhyām viniṣṭaptebhyaḥ
Ablativeviniṣṭaptāt viniṣṭaptābhyām viniṣṭaptebhyaḥ
Genitiveviniṣṭaptasya viniṣṭaptayoḥ viniṣṭaptānām
Locativeviniṣṭapte viniṣṭaptayoḥ viniṣṭapteṣu

Compound viniṣṭapta -

Adverb -viniṣṭaptam -viniṣṭaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria