Declension table of ?viniḥsṛta

Deva

NeuterSingularDualPlural
Nominativeviniḥsṛtam viniḥsṛte viniḥsṛtāni
Vocativeviniḥsṛta viniḥsṛte viniḥsṛtāni
Accusativeviniḥsṛtam viniḥsṛte viniḥsṛtāni
Instrumentalviniḥsṛtena viniḥsṛtābhyām viniḥsṛtaiḥ
Dativeviniḥsṛtāya viniḥsṛtābhyām viniḥsṛtebhyaḥ
Ablativeviniḥsṛtāt viniḥsṛtābhyām viniḥsṛtebhyaḥ
Genitiveviniḥsṛtasya viniḥsṛtayoḥ viniḥsṛtānām
Locativeviniḥsṛte viniḥsṛtayoḥ viniḥsṛteṣu

Compound viniḥsṛta -

Adverb -viniḥsṛtam -viniḥsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria