Declension table of ?viniḥsṛta

Deva

MasculineSingularDualPlural
Nominativeviniḥsṛtaḥ viniḥsṛtau viniḥsṛtāḥ
Vocativeviniḥsṛta viniḥsṛtau viniḥsṛtāḥ
Accusativeviniḥsṛtam viniḥsṛtau viniḥsṛtān
Instrumentalviniḥsṛtena viniḥsṛtābhyām viniḥsṛtaiḥ viniḥsṛtebhiḥ
Dativeviniḥsṛtāya viniḥsṛtābhyām viniḥsṛtebhyaḥ
Ablativeviniḥsṛtāt viniḥsṛtābhyām viniḥsṛtebhyaḥ
Genitiveviniḥsṛtasya viniḥsṛtayoḥ viniḥsṛtānām
Locativeviniḥsṛte viniḥsṛtayoḥ viniḥsṛteṣu

Compound viniḥsṛta -

Adverb -viniḥsṛtam -viniḥsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria