Declension table of ?viniḥsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeviniḥsṛṣṭam viniḥsṛṣṭe viniḥsṛṣṭāni
Vocativeviniḥsṛṣṭa viniḥsṛṣṭe viniḥsṛṣṭāni
Accusativeviniḥsṛṣṭam viniḥsṛṣṭe viniḥsṛṣṭāni
Instrumentalviniḥsṛṣṭena viniḥsṛṣṭābhyām viniḥsṛṣṭaiḥ
Dativeviniḥsṛṣṭāya viniḥsṛṣṭābhyām viniḥsṛṣṭebhyaḥ
Ablativeviniḥsṛṣṭāt viniḥsṛṣṭābhyām viniḥsṛṣṭebhyaḥ
Genitiveviniḥsṛṣṭasya viniḥsṛṣṭayoḥ viniḥsṛṣṭānām
Locativeviniḥsṛṣṭe viniḥsṛṣṭayoḥ viniḥsṛṣṭeṣu

Compound viniḥsṛṣṭa -

Adverb -viniḥsṛṣṭam -viniḥsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria