Declension table of ?vindhyavarman

Deva

MasculineSingularDualPlural
Nominativevindhyavarmā vindhyavarmāṇau vindhyavarmāṇaḥ
Vocativevindhyavarman vindhyavarmāṇau vindhyavarmāṇaḥ
Accusativevindhyavarmāṇam vindhyavarmāṇau vindhyavarmaṇaḥ
Instrumentalvindhyavarmaṇā vindhyavarmabhyām vindhyavarmabhiḥ
Dativevindhyavarmaṇe vindhyavarmabhyām vindhyavarmabhyaḥ
Ablativevindhyavarmaṇaḥ vindhyavarmabhyām vindhyavarmabhyaḥ
Genitivevindhyavarmaṇaḥ vindhyavarmaṇoḥ vindhyavarmaṇām
Locativevindhyavarmaṇi vindhyavarmaṇoḥ vindhyavarmasu

Compound vindhyavarma -

Adverb -vindhyavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria