Declension table of ?vindhyasena

Deva

MasculineSingularDualPlural
Nominativevindhyasenaḥ vindhyasenau vindhyasenāḥ
Vocativevindhyasena vindhyasenau vindhyasenāḥ
Accusativevindhyasenam vindhyasenau vindhyasenān
Instrumentalvindhyasenena vindhyasenābhyām vindhyasenaiḥ vindhyasenebhiḥ
Dativevindhyasenāya vindhyasenābhyām vindhyasenebhyaḥ
Ablativevindhyasenāt vindhyasenābhyām vindhyasenebhyaḥ
Genitivevindhyasenasya vindhyasenayoḥ vindhyasenānām
Locativevindhyasene vindhyasenayoḥ vindhyaseneṣu

Compound vindhyasena -

Adverb -vindhyasenam -vindhyasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria