Declension table of ?vindhyapara

Deva

MasculineSingularDualPlural
Nominativevindhyaparaḥ vindhyaparau vindhyaparāḥ
Vocativevindhyapara vindhyaparau vindhyaparāḥ
Accusativevindhyaparam vindhyaparau vindhyaparān
Instrumentalvindhyapareṇa vindhyaparābhyām vindhyaparaiḥ vindhyaparebhiḥ
Dativevindhyaparāya vindhyaparābhyām vindhyaparebhyaḥ
Ablativevindhyaparāt vindhyaparābhyām vindhyaparebhyaḥ
Genitivevindhyaparasya vindhyaparayoḥ vindhyaparāṇām
Locativevindhyapare vindhyaparayoḥ vindhyapareṣu

Compound vindhyapara -

Adverb -vindhyaparam -vindhyaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria