Declension table of ?vindhyakailāsavāsinī

Deva

FeminineSingularDualPlural
Nominativevindhyakailāsavāsinī vindhyakailāsavāsinyau vindhyakailāsavāsinyaḥ
Vocativevindhyakailāsavāsini vindhyakailāsavāsinyau vindhyakailāsavāsinyaḥ
Accusativevindhyakailāsavāsinīm vindhyakailāsavāsinyau vindhyakailāsavāsinīḥ
Instrumentalvindhyakailāsavāsinyā vindhyakailāsavāsinībhyām vindhyakailāsavāsinībhiḥ
Dativevindhyakailāsavāsinyai vindhyakailāsavāsinībhyām vindhyakailāsavāsinībhyaḥ
Ablativevindhyakailāsavāsinyāḥ vindhyakailāsavāsinībhyām vindhyakailāsavāsinībhyaḥ
Genitivevindhyakailāsavāsinyāḥ vindhyakailāsavāsinyoḥ vindhyakailāsavāsinīnām
Locativevindhyakailāsavāsinyām vindhyakailāsavāsinyoḥ vindhyakailāsavāsinīṣu

Compound vindhyakailāsavāsini - vindhyakailāsavāsinī -

Adverb -vindhyakailāsavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria