Declension table of ?vindhyāvalīsuta

Deva

MasculineSingularDualPlural
Nominativevindhyāvalīsutaḥ vindhyāvalīsutau vindhyāvalīsutāḥ
Vocativevindhyāvalīsuta vindhyāvalīsutau vindhyāvalīsutāḥ
Accusativevindhyāvalīsutam vindhyāvalīsutau vindhyāvalīsutān
Instrumentalvindhyāvalīsutena vindhyāvalīsutābhyām vindhyāvalīsutaiḥ vindhyāvalīsutebhiḥ
Dativevindhyāvalīsutāya vindhyāvalīsutābhyām vindhyāvalīsutebhyaḥ
Ablativevindhyāvalīsutāt vindhyāvalīsutābhyām vindhyāvalīsutebhyaḥ
Genitivevindhyāvalīsutasya vindhyāvalīsutayoḥ vindhyāvalīsutānām
Locativevindhyāvalīsute vindhyāvalīsutayoḥ vindhyāvalīsuteṣu

Compound vindhyāvalīsuta -

Adverb -vindhyāvalīsutam -vindhyāvalīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria