Declension table of ?vindhyāvali

Deva

FeminineSingularDualPlural
Nominativevindhyāvaliḥ vindhyāvalī vindhyāvalayaḥ
Vocativevindhyāvale vindhyāvalī vindhyāvalayaḥ
Accusativevindhyāvalim vindhyāvalī vindhyāvalīḥ
Instrumentalvindhyāvalyā vindhyāvalibhyām vindhyāvalibhiḥ
Dativevindhyāvalyai vindhyāvalaye vindhyāvalibhyām vindhyāvalibhyaḥ
Ablativevindhyāvalyāḥ vindhyāvaleḥ vindhyāvalibhyām vindhyāvalibhyaḥ
Genitivevindhyāvalyāḥ vindhyāvaleḥ vindhyāvalyoḥ vindhyāvalīnām
Locativevindhyāvalyām vindhyāvalau vindhyāvalyoḥ vindhyāvaliṣu

Compound vindhyāvali -

Adverb -vindhyāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria