Declension table of ?vindatvatī

Deva

FeminineSingularDualPlural
Nominativevindatvatī vindatvatyau vindatvatyaḥ
Vocativevindatvati vindatvatyau vindatvatyaḥ
Accusativevindatvatīm vindatvatyau vindatvatīḥ
Instrumentalvindatvatyā vindatvatībhyām vindatvatībhiḥ
Dativevindatvatyai vindatvatībhyām vindatvatībhyaḥ
Ablativevindatvatyāḥ vindatvatībhyām vindatvatībhyaḥ
Genitivevindatvatyāḥ vindatvatyoḥ vindatvatīnām
Locativevindatvatyām vindatvatyoḥ vindatvatīṣu

Compound vindatvati - vindatvatī -

Adverb -vindatvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria