Declension table of ?vindatvat

Deva

NeuterSingularDualPlural
Nominativevindatvat vindatvantī vindatvatī vindatvanti
Vocativevindatvat vindatvantī vindatvatī vindatvanti
Accusativevindatvat vindatvantī vindatvatī vindatvanti
Instrumentalvindatvatā vindatvadbhyām vindatvadbhiḥ
Dativevindatvate vindatvadbhyām vindatvadbhyaḥ
Ablativevindatvataḥ vindatvadbhyām vindatvadbhyaḥ
Genitivevindatvataḥ vindatvatoḥ vindatvatām
Locativevindatvati vindatvatoḥ vindatvatsu

Adverb -vindatvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria