Declension table of ?vinayavibhaṅga

Deva

MasculineSingularDualPlural
Nominativevinayavibhaṅgaḥ vinayavibhaṅgau vinayavibhaṅgāḥ
Vocativevinayavibhaṅga vinayavibhaṅgau vinayavibhaṅgāḥ
Accusativevinayavibhaṅgam vinayavibhaṅgau vinayavibhaṅgān
Instrumentalvinayavibhaṅgena vinayavibhaṅgābhyām vinayavibhaṅgaiḥ vinayavibhaṅgebhiḥ
Dativevinayavibhaṅgāya vinayavibhaṅgābhyām vinayavibhaṅgebhyaḥ
Ablativevinayavibhaṅgāt vinayavibhaṅgābhyām vinayavibhaṅgebhyaḥ
Genitivevinayavibhaṅgasya vinayavibhaṅgayoḥ vinayavibhaṅgānām
Locativevinayavibhaṅge vinayavibhaṅgayoḥ vinayavibhaṅgeṣu

Compound vinayavibhaṅga -

Adverb -vinayavibhaṅgam -vinayavibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria