Declension table of ?vinayasundara

Deva

MasculineSingularDualPlural
Nominativevinayasundaraḥ vinayasundarau vinayasundarāḥ
Vocativevinayasundara vinayasundarau vinayasundarāḥ
Accusativevinayasundaram vinayasundarau vinayasundarān
Instrumentalvinayasundareṇa vinayasundarābhyām vinayasundaraiḥ vinayasundarebhiḥ
Dativevinayasundarāya vinayasundarābhyām vinayasundarebhyaḥ
Ablativevinayasundarāt vinayasundarābhyām vinayasundarebhyaḥ
Genitivevinayasundarasya vinayasundarayoḥ vinayasundarāṇām
Locativevinayasundare vinayasundarayoḥ vinayasundareṣu

Compound vinayasundara -

Adverb -vinayasundaram -vinayasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria