Declension table of ?vinayapramāthinī

Deva

FeminineSingularDualPlural
Nominativevinayapramāthinī vinayapramāthinyau vinayapramāthinyaḥ
Vocativevinayapramāthini vinayapramāthinyau vinayapramāthinyaḥ
Accusativevinayapramāthinīm vinayapramāthinyau vinayapramāthinīḥ
Instrumentalvinayapramāthinyā vinayapramāthinībhyām vinayapramāthinībhiḥ
Dativevinayapramāthinyai vinayapramāthinībhyām vinayapramāthinībhyaḥ
Ablativevinayapramāthinyāḥ vinayapramāthinībhyām vinayapramāthinībhyaḥ
Genitivevinayapramāthinyāḥ vinayapramāthinyoḥ vinayapramāthinīnām
Locativevinayapramāthinyām vinayapramāthinyoḥ vinayapramāthinīṣu

Compound vinayapramāthini - vinayapramāthinī -

Adverb -vinayapramāthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria