Declension table of ?vinayakṣudrakavastu

Deva

NeuterSingularDualPlural
Nominativevinayakṣudrakavastu vinayakṣudrakavastunī vinayakṣudrakavastūni
Vocativevinayakṣudrakavastu vinayakṣudrakavastunī vinayakṣudrakavastūni
Accusativevinayakṣudrakavastu vinayakṣudrakavastunī vinayakṣudrakavastūni
Instrumentalvinayakṣudrakavastunā vinayakṣudrakavastubhyām vinayakṣudrakavastubhiḥ
Dativevinayakṣudrakavastune vinayakṣudrakavastubhyām vinayakṣudrakavastubhyaḥ
Ablativevinayakṣudrakavastunaḥ vinayakṣudrakavastubhyām vinayakṣudrakavastubhyaḥ
Genitivevinayakṣudrakavastunaḥ vinayakṣudrakavastunoḥ vinayakṣudrakavastūnām
Locativevinayakṣudrakavastuni vinayakṣudrakavastunoḥ vinayakṣudrakavastuṣu

Compound vinayakṣudrakavastu -

Adverb -vinayakṣudrakavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria