Declension table of ?vinayadatta

Deva

MasculineSingularDualPlural
Nominativevinayadattaḥ vinayadattau vinayadattāḥ
Vocativevinayadatta vinayadattau vinayadattāḥ
Accusativevinayadattam vinayadattau vinayadattān
Instrumentalvinayadattena vinayadattābhyām vinayadattaiḥ vinayadattebhiḥ
Dativevinayadattāya vinayadattābhyām vinayadattebhyaḥ
Ablativevinayadattāt vinayadattābhyām vinayadattebhyaḥ
Genitivevinayadattasya vinayadattayoḥ vinayadattānām
Locativevinayadatte vinayadattayoḥ vinayadatteṣu

Compound vinayadatta -

Adverb -vinayadattam -vinayadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria