Declension table of ?vinayāvanata

Deva

NeuterSingularDualPlural
Nominativevinayāvanatam vinayāvanate vinayāvanatāni
Vocativevinayāvanata vinayāvanate vinayāvanatāni
Accusativevinayāvanatam vinayāvanate vinayāvanatāni
Instrumentalvinayāvanatena vinayāvanatābhyām vinayāvanataiḥ
Dativevinayāvanatāya vinayāvanatābhyām vinayāvanatebhyaḥ
Ablativevinayāvanatāt vinayāvanatābhyām vinayāvanatebhyaḥ
Genitivevinayāvanatasya vinayāvanatayoḥ vinayāvanatānām
Locativevinayāvanate vinayāvanatayoḥ vinayāvanateṣu

Compound vinayāvanata -

Adverb -vinayāvanatam -vinayāvanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria