Declension table of ?vinayānvita

Deva

MasculineSingularDualPlural
Nominativevinayānvitaḥ vinayānvitau vinayānvitāḥ
Vocativevinayānvita vinayānvitau vinayānvitāḥ
Accusativevinayānvitam vinayānvitau vinayānvitān
Instrumentalvinayānvitena vinayānvitābhyām vinayānvitaiḥ vinayānvitebhiḥ
Dativevinayānvitāya vinayānvitābhyām vinayānvitebhyaḥ
Ablativevinayānvitāt vinayānvitābhyām vinayānvitebhyaḥ
Genitivevinayānvitasya vinayānvitayoḥ vinayānvitānām
Locativevinayānvite vinayānvitayoḥ vinayānviteṣu

Compound vinayānvita -

Adverb -vinayānvitam -vinayānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria