Declension table of ?vinayāditya

Deva

MasculineSingularDualPlural
Nominativevinayādityaḥ vinayādityau vinayādityāḥ
Vocativevinayāditya vinayādityau vinayādityāḥ
Accusativevinayādityam vinayādityau vinayādityān
Instrumentalvinayādityena vinayādityābhyām vinayādityaiḥ vinayādityebhiḥ
Dativevinayādityāya vinayādityābhyām vinayādityebhyaḥ
Ablativevinayādityāt vinayādityābhyām vinayādityebhyaḥ
Genitivevinayādityasya vinayādityayoḥ vinayādityānām
Locativevinayāditye vinayādityayoḥ vinayādityeṣu

Compound vinayāditya -

Adverb -vinayādityam -vinayādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria