Declension table of ?vinatakāya

Deva

NeuterSingularDualPlural
Nominativevinatakāyam vinatakāye vinatakāyāni
Vocativevinatakāya vinatakāye vinatakāyāni
Accusativevinatakāyam vinatakāye vinatakāyāni
Instrumentalvinatakāyena vinatakāyābhyām vinatakāyaiḥ
Dativevinatakāyāya vinatakāyābhyām vinatakāyebhyaḥ
Ablativevinatakāyāt vinatakāyābhyām vinatakāyebhyaḥ
Genitivevinatakāyasya vinatakāyayoḥ vinatakāyānām
Locativevinatakāye vinatakāyayoḥ vinatakāyeṣu

Compound vinatakāya -

Adverb -vinatakāyam -vinatakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria