Declension table of ?vinatāśva

Deva

MasculineSingularDualPlural
Nominativevinatāśvaḥ vinatāśvau vinatāśvāḥ
Vocativevinatāśva vinatāśvau vinatāśvāḥ
Accusativevinatāśvam vinatāśvau vinatāśvān
Instrumentalvinatāśvena vinatāśvābhyām vinatāśvaiḥ vinatāśvebhiḥ
Dativevinatāśvāya vinatāśvābhyām vinatāśvebhyaḥ
Ablativevinatāśvāt vinatāśvābhyām vinatāśvebhyaḥ
Genitivevinatāśvasya vinatāśvayoḥ vinatāśvānām
Locativevinatāśve vinatāśvayoḥ vinatāśveṣu

Compound vinatāśva -

Adverb -vinatāśvam -vinatāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria