Declension table of ?vinatāsuta

Deva

MasculineSingularDualPlural
Nominativevinatāsutaḥ vinatāsutau vinatāsutāḥ
Vocativevinatāsuta vinatāsutau vinatāsutāḥ
Accusativevinatāsutam vinatāsutau vinatāsutān
Instrumentalvinatāsutena vinatāsutābhyām vinatāsutaiḥ vinatāsutebhiḥ
Dativevinatāsutāya vinatāsutābhyām vinatāsutebhyaḥ
Ablativevinatāsutāt vinatāsutābhyām vinatāsutebhyaḥ
Genitivevinatāsutasya vinatāsutayoḥ vinatāsutānām
Locativevinatāsute vinatāsutayoḥ vinatāsuteṣu

Compound vinatāsuta -

Adverb -vinatāsutam -vinatāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria