Declension table of ?vinamita

Deva

MasculineSingularDualPlural
Nominativevinamitaḥ vinamitau vinamitāḥ
Vocativevinamita vinamitau vinamitāḥ
Accusativevinamitam vinamitau vinamitān
Instrumentalvinamitena vinamitābhyām vinamitaiḥ vinamitebhiḥ
Dativevinamitāya vinamitābhyām vinamitebhyaḥ
Ablativevinamitāt vinamitābhyām vinamitebhyaḥ
Genitivevinamitasya vinamitayoḥ vinamitānām
Locativevinamite vinamitayoḥ vinamiteṣu

Compound vinamita -

Adverb -vinamitam -vinamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria