Declension table of ?vinagna

Deva

NeuterSingularDualPlural
Nominativevinagnam vinagne vinagnāni
Vocativevinagna vinagne vinagnāni
Accusativevinagnam vinagne vinagnāni
Instrumentalvinagnena vinagnābhyām vinagnaiḥ
Dativevinagnāya vinagnābhyām vinagnebhyaḥ
Ablativevinagnāt vinagnābhyām vinagnebhyaḥ
Genitivevinagnasya vinagnayoḥ vinagnānām
Locativevinagne vinagnayoḥ vinagneṣu

Compound vinagna -

Adverb -vinagnam -vinagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria