Declension table of ?vinaṅgṛsa

Deva

MasculineSingularDualPlural
Nominativevinaṅgṛsaḥ vinaṅgṛsau vinaṅgṛsāḥ
Vocativevinaṅgṛsa vinaṅgṛsau vinaṅgṛsāḥ
Accusativevinaṅgṛsam vinaṅgṛsau vinaṅgṛsān
Instrumentalvinaṅgṛsena vinaṅgṛsābhyām vinaṅgṛsaiḥ vinaṅgṛsebhiḥ
Dativevinaṅgṛsāya vinaṅgṛsābhyām vinaṅgṛsebhyaḥ
Ablativevinaṅgṛsāt vinaṅgṛsābhyām vinaṅgṛsebhyaḥ
Genitivevinaṅgṛsasya vinaṅgṛsayoḥ vinaṅgṛsānām
Locativevinaṅgṛse vinaṅgṛsayoḥ vinaṅgṛseṣu

Compound vinaṅgṛsa -

Adverb -vinaṅgṛsam -vinaṅgṛsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria