Declension table of ?vinadī

Deva

FeminineSingularDualPlural
Nominativevinadī vinadyau vinadyaḥ
Vocativevinadi vinadyau vinadyaḥ
Accusativevinadīm vinadyau vinadīḥ
Instrumentalvinadyā vinadībhyām vinadībhiḥ
Dativevinadyai vinadībhyām vinadībhyaḥ
Ablativevinadyāḥ vinadībhyām vinadībhyaḥ
Genitivevinadyāḥ vinadyoḥ vinadīnām
Locativevinadyām vinadyoḥ vinadīṣu

Compound vinadi - vinadī -

Adverb -vinadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria