Declension table of ?vinaddhā

Deva

FeminineSingularDualPlural
Nominativevinaddhā vinaddhe vinaddhāḥ
Vocativevinaddhe vinaddhe vinaddhāḥ
Accusativevinaddhām vinaddhe vinaddhāḥ
Instrumentalvinaddhayā vinaddhābhyām vinaddhābhiḥ
Dativevinaddhāyai vinaddhābhyām vinaddhābhyaḥ
Ablativevinaddhāyāḥ vinaddhābhyām vinaddhābhyaḥ
Genitivevinaddhāyāḥ vinaddhayoḥ vinaddhānām
Locativevinaddhāyām vinaddhayoḥ vinaddhāsu

Adverb -vinaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria