Declension table of ?vinaddha

Deva

MasculineSingularDualPlural
Nominativevinaddhaḥ vinaddhau vinaddhāḥ
Vocativevinaddha vinaddhau vinaddhāḥ
Accusativevinaddham vinaddhau vinaddhān
Instrumentalvinaddhena vinaddhābhyām vinaddhaiḥ vinaddhebhiḥ
Dativevinaddhāya vinaddhābhyām vinaddhebhyaḥ
Ablativevinaddhāt vinaddhābhyām vinaddhebhyaḥ
Genitivevinaddhasya vinaddhayoḥ vinaddhānām
Locativevinaddhe vinaddhayoḥ vinaddheṣu

Compound vinaddha -

Adverb -vinaddham -vinaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria