Declension table of ?vināśonmukhā

Deva

FeminineSingularDualPlural
Nominativevināśonmukhā vināśonmukhe vināśonmukhāḥ
Vocativevināśonmukhe vināśonmukhe vināśonmukhāḥ
Accusativevināśonmukhām vināśonmukhe vināśonmukhāḥ
Instrumentalvināśonmukhayā vināśonmukhābhyām vināśonmukhābhiḥ
Dativevināśonmukhāyai vināśonmukhābhyām vināśonmukhābhyaḥ
Ablativevināśonmukhāyāḥ vināśonmukhābhyām vināśonmukhābhyaḥ
Genitivevināśonmukhāyāḥ vināśonmukhayoḥ vināśonmukhānām
Locativevināśonmukhāyām vināśonmukhayoḥ vināśonmukhāsu

Adverb -vināśonmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria