Declension table of ?vināśitva

Deva

NeuterSingularDualPlural
Nominativevināśitvam vināśitve vināśitvāni
Vocativevināśitva vināśitve vināśitvāni
Accusativevināśitvam vināśitve vināśitvāni
Instrumentalvināśitvena vināśitvābhyām vināśitvaiḥ
Dativevināśitvāya vināśitvābhyām vināśitvebhyaḥ
Ablativevināśitvāt vināśitvābhyām vināśitvebhyaḥ
Genitivevināśitvasya vināśitvayoḥ vināśitvānām
Locativevināśitve vināśitvayoḥ vināśitveṣu

Compound vināśitva -

Adverb -vināśitvam -vināśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria