Declension table of ?vināśinī

Deva

FeminineSingularDualPlural
Nominativevināśinī vināśinyau vināśinyaḥ
Vocativevināśini vināśinyau vināśinyaḥ
Accusativevināśinīm vināśinyau vināśinīḥ
Instrumentalvināśinyā vināśinībhyām vināśinībhiḥ
Dativevināśinyai vināśinībhyām vināśinībhyaḥ
Ablativevināśinyāḥ vināśinībhyām vināśinībhyaḥ
Genitivevināśinyāḥ vināśinyoḥ vināśinīnām
Locativevināśinyām vināśinyoḥ vināśinīṣu

Compound vināśini - vināśinī -

Adverb -vināśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria