Declension table of ?vināśana

Deva

NeuterSingularDualPlural
Nominativevināśanam vināśane vināśanāni
Vocativevināśana vināśane vināśanāni
Accusativevināśanam vināśane vināśanāni
Instrumentalvināśanena vināśanābhyām vināśanaiḥ
Dativevināśanāya vināśanābhyām vināśanebhyaḥ
Ablativevināśanāt vināśanābhyām vināśanebhyaḥ
Genitivevināśanasya vināśanayoḥ vināśanānām
Locativevināśane vināśanayoḥ vināśaneṣu

Compound vināśana -

Adverb -vināśanam -vināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria