Declension table of ?vināśana

Deva

MasculineSingularDualPlural
Nominativevināśanaḥ vināśanau vināśanāḥ
Vocativevināśana vināśanau vināśanāḥ
Accusativevināśanam vināśanau vināśanān
Instrumentalvināśanena vināśanābhyām vināśanaiḥ vināśanebhiḥ
Dativevināśanāya vināśanābhyām vināśanebhyaḥ
Ablativevināśanāt vināśanābhyām vināśanebhyaḥ
Genitivevināśanasya vināśanayoḥ vināśanānām
Locativevināśane vināśanayoḥ vināśaneṣu

Compound vināśana -

Adverb -vināśanam -vināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria