Declension table of ?vināśakā

Deva

FeminineSingularDualPlural
Nominativevināśakā vināśake vināśakāḥ
Vocativevināśake vināśake vināśakāḥ
Accusativevināśakām vināśake vināśakāḥ
Instrumentalvināśakayā vināśakābhyām vināśakābhiḥ
Dativevināśakāyai vināśakābhyām vināśakābhyaḥ
Ablativevināśakāyāḥ vināśakābhyām vināśakābhyaḥ
Genitivevināśakāyāḥ vināśakayoḥ vināśakānām
Locativevināśakāyām vināśakayoḥ vināśakāsu

Adverb -vināśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria