Declension table of ?vināśaka

Deva

NeuterSingularDualPlural
Nominativevināśakam vināśake vināśakāni
Vocativevināśaka vināśake vināśakāni
Accusativevināśakam vināśake vināśakāni
Instrumentalvināśakena vināśakābhyām vināśakaiḥ
Dativevināśakāya vināśakābhyām vināśakebhyaḥ
Ablativevināśakāt vināśakābhyām vināśakebhyaḥ
Genitivevināśakasya vināśakayoḥ vināśakānām
Locativevināśake vināśakayoḥ vināśakeṣu

Compound vināśaka -

Adverb -vināśakam -vināśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria