Declension table of ?vināśakṛt

Deva

NeuterSingularDualPlural
Nominativevināśakṛt vināśakṛtī vināśakṛnti
Vocativevināśakṛt vināśakṛtī vināśakṛnti
Accusativevināśakṛt vināśakṛtī vināśakṛnti
Instrumentalvināśakṛtā vināśakṛdbhyām vināśakṛdbhiḥ
Dativevināśakṛte vināśakṛdbhyām vināśakṛdbhyaḥ
Ablativevināśakṛtaḥ vināśakṛdbhyām vināśakṛdbhyaḥ
Genitivevināśakṛtaḥ vināśakṛtoḥ vināśakṛtām
Locativevināśakṛti vināśakṛtoḥ vināśakṛtsu

Compound vināśakṛt -

Adverb -vināśakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria