Declension table of ?vināśahetu

Deva

MasculineSingularDualPlural
Nominativevināśahetuḥ vināśahetū vināśahetavaḥ
Vocativevināśaheto vināśahetū vināśahetavaḥ
Accusativevināśahetum vināśahetū vināśahetūn
Instrumentalvināśahetunā vināśahetubhyām vināśahetubhiḥ
Dativevināśahetave vināśahetubhyām vināśahetubhyaḥ
Ablativevināśahetoḥ vināśahetubhyām vināśahetubhyaḥ
Genitivevināśahetoḥ vināśahetvoḥ vināśahetūnām
Locativevināśahetau vināśahetvoḥ vināśahetuṣu

Compound vināśahetu -

Adverb -vināśahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria