Declension table of ?vināśadharman

Deva

MasculineSingularDualPlural
Nominativevināśadharmā vināśadharmāṇau vināśadharmāṇaḥ
Vocativevināśadharman vināśadharmāṇau vināśadharmāṇaḥ
Accusativevināśadharmāṇam vināśadharmāṇau vināśadharmaṇaḥ
Instrumentalvināśadharmaṇā vināśadharmabhyām vināśadharmabhiḥ
Dativevināśadharmaṇe vināśadharmabhyām vināśadharmabhyaḥ
Ablativevināśadharmaṇaḥ vināśadharmabhyām vināśadharmabhyaḥ
Genitivevināśadharmaṇaḥ vināśadharmaṇoḥ vināśadharmaṇām
Locativevināśadharmaṇi vināśadharmaṇoḥ vināśadharmasu

Compound vināśadharma -

Adverb -vināśadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria