Declension table of ?vināśāntā

Deva

FeminineSingularDualPlural
Nominativevināśāntā vināśānte vināśāntāḥ
Vocativevināśānte vināśānte vināśāntāḥ
Accusativevināśāntām vināśānte vināśāntāḥ
Instrumentalvināśāntayā vināśāntābhyām vināśāntābhiḥ
Dativevināśāntāyai vināśāntābhyām vināśāntābhyaḥ
Ablativevināśāntāyāḥ vināśāntābhyām vināśāntābhyaḥ
Genitivevināśāntāyāḥ vināśāntayoḥ vināśāntānām
Locativevināśāntāyām vināśāntayoḥ vināśāntāsu

Adverb -vināśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria